Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaṃśaḥ / (1.1) Par.?
pautimāṣyo gaupavanāt / (1.2) Par.?
gaupavanaḥ pautimāṣyāt / (1.3) Par.?
pautimāṣyo gaupavanāt / (1.4) Par.?
gaupavanaḥ kauśikāt / (1.5) Par.?
kauśikaḥ kauṇḍinyāt / (1.6) Par.?
kauṇḍinyaḥ śāṇḍilyāt / (1.7) Par.?
śāṇḍilyaḥ kauśikācca gautamācca / (1.8) Par.?
gautamaḥ // (1.9) Par.?
agniveśyāt / (2.1) Par.?
agniveśyo gārgyāt / (2.2) Par.?
gārgyo gārgyāt / (2.3) Par.?
gārgyo gautamāt / (2.4) Par.?
gautamaḥ saitavāt / (2.5) Par.?
saitavaḥ pārāśaryāyaṇāt / (2.6) Par.?
pārāśaryāyaṇo gārgyāyaṇāt / (2.7) Par.?
gārgyāyaṇa uddālakāyanāt / (2.8) Par.?
uddālakāyano jābālāyanāt / (2.9) Par.?
jābālāyano mādhyandināyanāt / (2.10) Par.?
mādhyandināyanaḥ saukarāyaṇāt / (2.11) Par.?
saukarāyaṇaḥ kāṣāyaṇāt / (2.12) Par.?
kāṣāyaṇaḥ sāyakāyanāt / (2.13) Par.?
sāyakāyanaḥ kauśikāyaneḥ / (2.14) Par.?
kauśikāyaniḥ // (2.15) Par.?
ghṛtakauśikāt / (3.1) Par.?
ghṛtakauśikaḥ pārāśaryāt / (3.2) Par.?
pārāśaryaḥ pārāśaryāt / (3.3) Par.?
pārāśaryo jātukarṇyāt / (3.4) Par.?
jātukarṇya āsurāyaṇācca yaskācca / (3.5) Par.?
āsurāyaṇas traivaṇeḥ / (3.6) Par.?
traivaṇir aupajandhaneḥ / (3.7) Par.?
aupajandhanir āsureḥ / (3.8) Par.?
āsurir bhāradvājāt / (3.9) Par.?
bhāradvāja ātreyāt / (3.10) Par.?
ātreyo māṇṭeḥ / (3.11) Par.?
māṇṭir gautamāt / (3.12) Par.?
gautamo gautamāt / (3.13) Par.?
gautamo vātsyāt / (3.14) Par.?
vātsyaḥ śāṇḍilyāt / (3.15) Par.?
śāṇḍilyaḥ kaiśoryāt kāpyāt / (3.16) Par.?
kaiśoryaḥ kāpyaḥ kumāraharitāt / (3.17) Par.?
kumāraharito gālavāt / (3.18) Par.?
gālavo vidarbhīkauṇḍinyāt / (3.19) Par.?
vidarbhīkauṇḍinyo vatsanapāto bābhravāt / (3.20) Par.?
vatsanapād bābhravaḥ pathaḥ saubharāt / (3.21) Par.?
panthāḥ saubharo 'yāsyād aṅgirasāt / (3.22) Par.?
ayāsya āṅgirasa ābhutestvāṣṭrāt / (3.23) Par.?
ābhutis tvāṣṭro viśvarūpāt tvāṣṭrāt / (3.24) Par.?
viśvarūpas tvāṣṭro 'śvibhyām / (3.25) Par.?
aśvinau dadhica ātharvaṇāt / (3.26) Par.?
dadhyaṅ ātharvaṇo 'tharvaṇo daivāt / (3.27) Par.?
atharvā daivo mṛtyoḥ prādhvaṃsanāt / (3.28) Par.?
mṛtyuḥ prādhvaṃsanaḥ prādhvaṃsanāt / (3.29) Par.?
prādhvaṃsanaḥ ekarṣeḥ / (3.30) Par.?
ekarṣirviprajitteḥ / (3.31) Par.?
viprajittirvyaṣṭeḥ / (3.32) Par.?
vyaṣṭiḥ sanāroḥ / (3.33) Par.?
sanāruḥ sanātanāt / (3.34) Par.?
sanātanaḥ sanagāt / (3.35) Par.?
sanagaḥ parameṣṭhiṇaḥ / (3.36) Par.?
parameṣṭhī brahmaṇaḥ / (3.37) Par.?
brahma svayambhu / (3.38) Par.?
brahmaṇe namaḥ // (3.39) Par.?
Duration=0.084490060806274 secs.