Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): parimara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto daivaḥ parimaraḥ // (1) Par.?
etad vai brahma dīpyate yad agnir jvalati // (2) Par.?
athaitan mriyate yan na jvalati // (3) Par.?
tasyādityam eva tejo gacchati vāyuṃ prāṇaḥ // (4) Par.?
etad vai brahma dīpyate yad ādityo dṛśyate // (5) Par.?
athaitan mriyate yan na dṛśyate // (6) Par.?
tasya candramasam eva tejo gacchati vāyuṃ prāṇaḥ // (7) Par.?
etad vai brahma dīpyate yaccandramā dṛśyate // (8) Par.?
athaitan mriyate yan na dṛśyate // (9) Par.?
tasya vidyutam eva tejo gacchati vāyuṃ prāṇaḥ // (10) Par.?
etad vai brahma dīpyate yad vidyud vidyotate // (11) Par.?
athaitan mriyate yan na vidyotate // (12) Par.?
tasyādiśa eva tejo gacchati vāyuṃ prāṇaḥ // (13) Par.?
tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante // (14) Par.?
tasmād eva punarudīrate // (15) Par.?
ityadhidaivam // (16) Par.?
athādhyātmam // (17) Par.?
Duration=0.02820611000061 secs.