Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā va indraṃ kriviṃ yathā vājayantaḥ śatakratum / (1.1) Par.?
ā
indecl.
← sic (1.2) [advmod]
tvad
d.p.a.
← sic (1.2) [obl]
indra
ac.s.m.
→ maṃhiṣṭha (1.2) [amod]
← sic (1.2) [obj]
krivi
ac.s.m.
← sic (1.2) [obl]
yathā
indecl.
vājay
Pre. ind., n.p.m.
← sic (1.2) [advcl]
śatakratu
ac.s.m.
maṃhiṣṭhaṃ siñca indubhiḥ // (1.2) Par.?
maṃhiṣṭha
ac.s.m.
← indra (1.1) [amod]
sic
1. sg., Pre. ind.
root
→ krivi (1.1) [obl:manner]
→ indra (1.1) [obj]
→ vājay (1.1) [advcl:dpct]
→ tvad (1.1) [obl:benef]
→ ā (1.1) [advmod]
indu.
i.p.m.
śataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām / (2.1) Par.?
śata
n.s.n.
← ri (2.2) [csubj]

indecl.
yad
n.s.m.
śuci
g.p.m.
sahasra
n.s.n.

indecl.
samāśir,
g.p.m.
ed u nimnaṃ na rīyate // (2.2) Par.?
ā
indecl.
∞ id
indecl.
u
indecl.
nimna
ac.s.n.
na
indecl.
ri.
3. sg., Pre. ind.
root
→ śata (2.1) [csubj]
saṃ yan madāya śuṣmiṇa enā hy asyodare / (3.1) Par.?
sam
indecl.
← dhā (3.2) [advcl]
yat
indecl.
mada
d.s.m.
śuṣmin,
g.s.m.
enā
indecl.
hi
indecl.
idam
g.s.m.
∞ udara
l.s.n.
samudro na vyaco dadhe // (3.2) Par.?
samudra
n.s.m.
na
indecl.
vyacas
ac.s.n.
dhā.
3. sg., Perf.
root
→ sam (3.1) [advcl:temp]
ayam u te sam atasi kapota iva garbhadhim / (4.1) Par.?
vacas tac cin na ohase // (4.2) Par.?
stotraṃ rādhānām pate girvāho vīra yasya te / (5.1) Par.?
vibhūtir astu sūnṛtā // (5.2) Par.?
ūrdhvas tiṣṭhā na ūtaye 'smin vāje śatakrato / (6.1) Par.?
sam anyeṣu bravāvahai // (6.2) Par.?
yoge yoge tavastaraṃ vāje vāje havāmahe / (7.1) Par.?
sakhāya indram ūtaye // (7.2) Par.?
ā ghā gamad yadi śravat sahasriṇībhir ūtibhiḥ / (8.1) Par.?
vājebhir upa no havam // (8.2) Par.?
anu pratnasyaukaso huve tuvipratiṃ naram / (9.1) Par.?
yaṃ te pūrvam pitā huve // (9.2) Par.?
taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta / (10.1) Par.?
sakhe vaso jaritṛbhyaḥ // (10.2) Par.?
asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām / (11.1) Par.?
sakhe vajrin sakhīnām // (11.2) Par.?
tathā tad astu somapāḥ sakhe vajrin tathā kṛṇu / (12.1) Par.?
yathā ta uśmasīṣṭaye // (12.2) Par.?
revatīr naḥ sadhamāda indre santu tuvivājāḥ / (13.1) Par.?
kṣumanto yābhir madema // (13.2) Par.?
ā gha tvāvān tmanāpta stotṛbhyo dhṛṣṇav iyānaḥ / (14.1) Par.?
ṛṇor akṣaṃ na cakryoḥ // (14.2) Par.?
ā yad duvaḥ śatakratav ā kāmaṃ jaritṝṇām / (15.1) Par.?
ṛṇor akṣaṃ na śacībhiḥ // (15.2) Par.?
śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni / (16.1) Par.?
sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no 'dāt // (16.2) Par.?
āśvināv aśvāvatyeṣā yātaṃ śavīrayā / (17.1) Par.?
gomad dasrā hiraṇyavat // (17.2) Par.?
samānayojano hi vāṃ ratho dasrāv amartyaḥ / (18.1) Par.?
samudre aśvineyate // (18.2) Par.?
ny aghnyasya mūrdhani cakraṃ rathasya yemathuḥ / (19.1) Par.?
pari dyām anyad īyate // (19.2) Par.?
kas ta uṣaḥ kadhapriye bhuje marto amartye / (20.1) Par.?
kaṃ nakṣase vibhāvari // (20.2) Par.?
vayaṃ hi te amanmahy āntād ā parākāt / (21.1) Par.?
aśve na citre aruṣi // (21.2) Par.?
tvaṃ tyebhir ā gahi vājebhir duhitar divaḥ / (22.1) Par.?
asme rayiṃ ni dhāraya // (22.2) Par.?
Duration=0.18080711364746 secs.