Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Viśve devāḥ
Show parallels Show headlines
Use dependency labeler
Chapter id: 10852
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra śukraitu devī manīṣā asmat sutaṣṭo ratho na vājī // (1.1) Par.?
viduḥ pṛthivyā divo janitraṃ śṛṇvanty āpo adha kṣarantīḥ // (2.1) Par.?
āpaś cid asmai pinvanta pṛthvīr vṛtreṣu śūrā maṃsanta ugrāḥ // (3.1) Par.?
ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ // (4.1) Par.?
abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota // (5.1) Par.?
tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram // (6.1) Par.?
ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma // (7.1) Par.?
hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi // (8.1) Par.?
abhi vo devīṃ dhiyaṃ dadhidhvam pra vo devatrā vācaṃ kṛṇudhvam // (9.1) Par.?
ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ // (10.1) Par.?
rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu // (11.1) Par.?
aviṣṭo asmān viśvāsu vikṣv adyuṃ kṛṇota śaṃsaṃ ninitsoḥ // (12.1) Par.?
vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām // (13.1) Par.?
avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ // (14.1) Par.?
sajūr devebhir apāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu // (15.1) Par.?
abjām ukthair ahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan // (16.1) Par.?
mā no 'hir budhnyo riṣe dhān mā yajño asya sridhad ṛtāyoḥ // (17.1) Par.?
uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ // (18.1) Par.?
tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām // (19.1) Par.?
ā yan naḥ patnīr gamanty acchā tvaṣṭā supāṇir dadhātu vīrān // (20.1) Par.?
prati na stomaṃ tvaṣṭā juṣeta syād asme aramatir vasūyuḥ // (21.1) Par.?
tā no rāsan rātiṣāco vasūny ā rodasī varuṇānī śṛṇotu / (22.1) Par.?
varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ // (22.2) Par.?
tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ / (23.1) Par.?
vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ // (23.2) Par.?
anu tad urvī rodasī jihātām anu dyukṣo varuṇa indrasakhā / (24.1) Par.?
anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai // (24.2) Par.?
tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta / (25.1) Par.?
śarman syāma marutām upasthe yūyam pāta svastibhiḥ sadā naḥ // (25.2) Par.?
Duration=0.11161303520203 secs.