Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10031
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne vivasvad uṣasaś citraṃ rādho amartya / (1.1) Par.?
ā dāśuṣe jātavedo vahā tvam adyā devāṁ uṣarbudhaḥ // (1.2) Par.?
juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām / (2.1) Par.?
sajūr aśvibhyām uṣasā suvīryam asme dhehi śravo bṛhat // (2.2) Par.?
adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam / (3.1) Par.?
dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam // (3.2) Par.?
śreṣṭhaṃ yaviṣṭham atithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe / (4.1) Par.?
devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu // (4.2) Par.?
staviṣyāmi tvām ahaṃ viśvasyāmṛta bhojana / (5.1) Par.?
agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana // (5.2) Par.?
suśaṃso bodhi gṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ / (6.1) Par.?
praskaṇvasya pratirann āyur jīvase namasyā daivyaṃ janam // (6.2) Par.?
hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate / (7.1) Par.?
sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat // (7.2) Par.?
savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ / (8.1) Par.?
kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara // (8.2) Par.?
patir hy adhvarāṇām agne dūto viśām asi / (9.1) Par.?
uṣarbudha ā vaha somapītaye devāṁ adya svardṛśaḥ // (9.2) Par.?
agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ / (10.1) Par.?
asi grāmeṣv avitā purohito 'si yajñeṣu mānuṣaḥ // (10.2) Par.?
ni tvā yajñasya sādhanam agne hotāram ṛtvijam / (11.1) Par.?
manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam // (11.2) Par.?
yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam / (12.1) Par.?
yat
indecl.
deva
g.p.m.
mitra
comp.
∞ mahas
v.s.m.
purohita
n.s.m.
antara
n.s.m.

2. sg., Pre. ind.
← bhrāj (12.2) [advcl]
dūtya,
ac.s.n.
sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ // (12.2) Par.?
sindhu
g.s.m.
iva
indecl.
prasvan
PPP, n.p.m.
ūrmi
n.p.m.
agni
g.s.m.
bhrāj
3. pl., Pre. ind.
root
→ yā (12.1) [advcl:temp]
arci.
n.p.m.
śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ / (13.1) Par.?
ā sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram // (13.2) Par.?
śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ / (14.1) Par.?
pibatu somaṃ varuṇo dhṛtavrato 'śvibhyām uṣasā sajūḥ // (14.2) Par.?
Duration=0.047183036804199 secs.