Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10056
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ / (1.1) Par.?
etad
n.s.m.
pra
indecl.
puru
ac.p.f.
ava
indecl.
tad
g.s.m.
camriṣ
ac.p.f.
atya
n.s.m.
na
indecl.
yoṣā
ac.s.f.
ud
indecl.
yam
3. sg., s-aor.
root
bhurvaṇi.
n.s.m.
dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam // (1.2) Par.?
dakṣa
ac.s.m.
mah
d.s.m.
pāyay
3. sg., Pre. ind.
root
ratha
ac.s.m.
āvṛt
Abs., indecl.
hari
comp.
∞ yoga
ac.s.m.
ṛbhvas.
ac.s.m.
taṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ / (2.1) Par.?
tad
ac.s.m.
gūrti
n.p.f.
parīṇas
ab.s.m.
samudra
ac.s.m.
na
indecl.
saniṣyu.
n.p.m.
root
patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā // (2.2) Par.?
pati
ac.s.m.
dakṣa
g.s.m.
vidatha
g.s.n.
nu
indecl.
sahas
ac.s.n.
giri
ac.s.m.
na
indecl.
vena
n.p.m.
adhi
indecl.
ruh
2. sg., Pre. imp.
root
tejas.
i.s.n.
sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ / (3.1) Par.?
yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani // (3.2) Par.?
devī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ / (4.1) Par.?
deva
n.s.f.
yadi
indecl.
taviṣī
n.s.f.
∞ ūti
d.s.f.
indra
ac.s.m.
sac
3. sg., Pre. ind.
← ṛch (4.2) [advcl]
uṣas
ac.s.f.
na
indecl.
sūrya,
n.s.m.
yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ // (4.2) Par.?
yad
n.s.m.
śavas
i.s.n.
bādh
3. sg., Pre. ind.
tamas,
ac.s.n.
ṛch
3. sg., Pre. ind.
root
→ sac (4.1) [advcl:temp]
reṇu
ac.s.m.
bṛhat
ac.s.n.
vi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā / (5.1) Par.?
svarmīḍhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam // (5.2) Par.?
tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ / (6.1) Par.?
tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ // (6.2) Par.?
Duration=0.058708906173706 secs.