Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10086
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upa pra jinvann uśatīr uśantam patiṃ na nityaṃ janayaḥ sanīḍāḥ / (1.1) Par.?
upa
indecl.
pra
indecl.
jinv
3. pl., Pre. inj.
root
vaś
Pre. ind., n.p.f.
vaś
Pre. ind., ac.s.m.
pati
ac.s.m.
na
indecl.
nitya
ac.s.m.
jani
n.p.f.
sanīḍa.
n.p.f.
svasāraḥ śyāvīm aruṣīm ajuṣrañ citram ucchantīm uṣasaṃ na gāvaḥ // (1.2) Par.?
svasṛ
n.p.f.
śyāva
ac.s.f.
aruṣa
ac.s.f.
juṣ
3. pl., root aor.
root
citra
ac.s.n.
vas
Pre. ind., ac.s.f.
uṣas
ac.s.f.
na
indecl.
go.
n.p.m.
vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa / (2.1) Par.?
cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ // (2.2) Par.?
dadhann ṛtaṃ dhanayann asya dhītim ād id aryo didhiṣvo vibhṛtrāḥ / (3.1) Par.?
atṛṣyantīr apaso yanty acchā devāñ janma prayasā vardhayantīḥ // (3.2) Par.?
mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt / (4.1) Par.?
ād īṃ rājñe na sahīyase sacā sann ā dūtyam bhṛgavāṇo vivāya // (4.2) Par.?
mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān / (5.1) Par.?
sṛjad astā dhṛṣatā didyum asmai svāyāṃ devo duhitari tviṣiṃ dhāt // (5.2) Par.?
sva ā yas tubhyaṃ dama ā vibhāti namo vā dāśād uśato anu dyūn / (6.1) Par.?
vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi // (6.2) Par.?
agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ / (7.1) Par.?
agni
ac.s.m.
viśva
n.p.f.
abhi
indecl.
pṛkṣ
n.p.f.
sac
3. pl., Pre. ind.
root
samudra
ac.s.m.
na
indecl.
sravat
n.p.f.
saptan
n.s.n.
yahva.
n.p.f.
na jāmibhir vi cikite vayo no vidā deveṣu pramatiṃ cikitvān // (7.2) Par.?
na
indecl.
jāmi
i.p.m.
vi
indecl.
cit
3. sg., Perf.
root
vayas
n.s.n.
mad.
g.p.a.
vid
2. sg., Pre. sub.
root
deva
l.p.m.
pramati
ac.s.f.
cit.
Perf., n.s.m.
ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke / (8.1) Par.?
agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca // (8.2) Par.?
mano na yo 'dhvanaḥ sadya ety ekaḥ satrā sūro vasva īśe / (9.1) Par.?
rājānā mitrāvaruṇā supāṇī goṣu priyam amṛtaṃ rakṣamāṇā // (9.2) Par.?
mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san / (10.1) Par.?
nabho na rūpaṃ jarimā mināti purā tasyā abhiśaster adhīhi // (10.2) Par.?
Duration=0.049088001251221 secs.