UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10720
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhūya id vāvṛdhe vīryāyaṃ eko ajuryo dayate vasūni / (1.1)
Par.?
pra ririce diva indraḥ pṛthivyā ardham id asya prati rodasī ubhe // (1.2) Par.?
adhā manye bṛhad asuryam asya yāni dādhāra nakir ā mināti / (2.1)
Par.?
dive dive sūryo darśato bhūd vi sadmāny urviyā sukratur dhāt // (2.2)
Par.?
adyā cin nū cit tad apo nadīnāṃ yad ābhyo arado gātum indra / (3.1)
Par.?
ni parvatā admasado na sedus tvayā dṛᄆhāni sukrato rajāṃsi // (3.2)
Par.?
satyam it tan na tvāvāṁ anyo astīndra devo na martyo jyāyān / (4.1)
Par.?
ahann ahim pariśayānam arṇo 'vāsṛjo apo acchā samudram // (4.2)
Par.?
tvam apo vi duro viṣūcīr indra dṛᄆham arujaḥ parvatasya / (5.1)
Par.?
rājābhavo jagataś carṣaṇīnāṃ sākaṃ sūryaṃ janayan dyām uṣāsam // (5.2)
Par.?
Duration=0.099956035614014 secs.