Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10434
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tvā juvo rārahāṇā abhi prayo vāyo vahantv iha pūrvapītaye somasya pūrvapītaye / (1.1) Par.?
ūrdhvā te anu sūnṛtā manas tiṣṭhatu jānatī / (1.2) Par.?
niyutvatā rathenā yāhi dāvane vāyo makhasya dāvane // (1.3) Par.?
mandantu tvā mandino vāyav indavo 'smat krāṇāsaḥ sukṛtā abhidyavo gobhiḥ krāṇā abhidyavaḥ / (2.1) Par.?
yaddha krāṇā iradhyai dakṣaṃ sacanta ūtayaḥ / (2.2) Par.?
sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ // (2.3) Par.?
vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave / (3.1) Par.?
pra bodhayā purandhiṃ jāra ā sasatīm iva / (3.2) Par.?
pra cakṣaya rodasī vāsayoṣasaḥ śravase vāsayoṣasaḥ // (3.3) Par.?
tubhyam uṣāsaḥ śucayaḥ parāvati bhadrā vastrā tanvate daṃsu raśmiṣu citrā navyeṣu raśmiṣu / (4.1) Par.?
tubhyaṃ dhenuḥ sabardughā viśvā vasūni dohate / (4.2) Par.?
ajanayo maruto vakṣaṇābhyo diva ā vakṣaṇābhyaḥ // (4.3) Par.?
tubhyaṃ śukrāsaḥ śucayas turaṇyavo madeṣūgrā iṣaṇanta bhurvaṇy apām iṣanta bhurvaṇi / (5.1) Par.?
tvāṃ tsārī dasamāno bhagam īṭṭe takvavīye / (5.2) Par.?
tvaṃ viśvasmād bhuvanāt pāsi dharmaṇāsuryāt pāsi dharmaṇā // (5.3) Par.?
tvaṃ no vāyav eṣām apūrvyaḥ somānām prathamaḥ pītim arhasi sutānām pītim arhasi / (6.1) Par.?
uto vihutmatīnāṃ viśāṃ vavarjuṣīṇām / (6.2) Par.?
viśvā it te dhenavo duhra āśiraṃ ghṛtaṃ duhrata āśiram // (6.3) Par.?
Duration=0.039614915847778 secs.