UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10731
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim / (1.1)
Par.?
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ // (1.2)
Par.?
dūrāc cid ā vasato asya karṇā
ghoṣād indrasya tanyati bruvāṇaḥ / (2.1)
Par.?
eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā // (2.2)
Par.?
taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ / (3.1) Par.?
brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre // (3.2)
Par.?
vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma / (4.1)
Par.?
vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram // (4.2)
Par.?
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya / (5.1)
Par.?
mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu // (5.2)
Par.?
Duration=0.070827007293701 secs.