Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim / (1.1) Par.?
panyasīṃ dhītiṃ daivyasya yāmañ janasya rātiṃ vanate sudānuḥ // (1.2) Par.?
dūrāc cid ā vasato asya karṇā ghoṣād indrasya tanyati bruvāṇaḥ / (2.1) Par.?
eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā // (2.2) Par.?
taṃ vo dhiyā paramayā purājām ajaram indram abhy anūṣy arkaiḥ / (3.1) Par.?
brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre // (3.2) Par.?
vardhād yaṃ yajña uta soma indraṃ vardhād brahma gira ukthā ca manma / (4.1) Par.?
vardhāhainam uṣaso yāmann aktor vardhān māsāḥ śarado dyāva indram // (4.2) Par.?
evā jajñānaṃ sahase asāmi vāvṛdhānaṃ rādhase ca śrutāya / (5.1) Par.?
mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu // (5.2) Par.?
Duration=0.070827007293701 secs.