Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10599
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā / (1.1) Par.?
sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā // (1.2) Par.?
ayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā / (2.1) Par.?
marutām pṛtsutir hāsamānā svarmīᄆhasya pradhanasya sātau // (2.2) Par.?
amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti / (3.1) Par.?
myakṣ
3. sg., root aor.
root
tad
n.s.f.
tvad
g.s.a.
indra
v.s.m.
ṛṣṭi
n.s.f.
mad.
l.p.a.
sanemi
ac.s.n.
abhva
ac.s.n.
marut
n.p.m.
.
3. pl., Pre. ind.
root
agniś ciddhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi // (3.2) Par.?
agni
n.s.m.
cit
indecl.
∞ hi
indecl.
sma
indecl.
∞ atasa
l.s.n.
śuc
Perf., n.s.m.
ap
n.p.f.
na
indecl.
dvīpa
ac.s.m.
dhā
3. pl., Pre. ind.
root
prayas.
ac.p.n.
tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim / (4.1) Par.?
stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ // (4.2) Par.?
tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ / (5.1) Par.?
te ṣu ṇo maruto mṛᄆayantu ye smā purā gātūyantīva devāḥ // (5.2) Par.?
prati pra yāhīndra mīᄆhuṣo nṝn mahaḥ pārthive sadane yatasva / (6.1) Par.?
adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ // (6.2) Par.?
prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ / (7.1) Par.?
ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ // (7.2) Par.?
tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ / (8.1) Par.?
stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum // (8.2) Par.?
Duration=0.05077600479126 secs.