Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmaṇaspati, Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10090
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛjur icchaṃso vanavad vanuṣyato devayann id adevayantam abhy asat / (1.1) Par.?
suprāvīr id vanavat pṛtsu duṣṭaraṃ yajved ayajyor vi bhajāti bhojanam // (1.2) Par.?
yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye / (2.1) Par.?
haviṣ kṛṇuṣva subhago yathāsasi brahmaṇaspater ava ā vṛṇīmahe // (2.2) Par.?
sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ / (3.1) Par.?
devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim // (3.2) Par.?
yo asmai havyair ghṛtavadbhir avidhat pra tam prācā nayati brahmaṇaspatiḥ / (4.1) Par.?
uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ // (4.2) Par.?
Duration=0.021044969558716 secs.