Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
grāvāṇeva tad id arthaṃ jarethe gṛdhreva vṛkṣaṃ nidhimantam accha / (1.1) Par.?
grāvan
n.d.m.
∞ iva
indecl.
tad
ac.s.n.
id
indecl.
artha
ac.s.n.
jṛ
2. du., Pre. ind.
root
gṛdhra
n.d.m.
∞ iva
indecl.
vṛkṣa
ac.s.m.
nidhimat
ac.s.m.
acchā.
indecl.
brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā // (1.2) Par.?
brahman
n.d.m.
∞ iva
indecl.
vidatha
l.s.n.
uktha
comp.
∞ śās
n.d.m.
root
dūta
n.d.m.
∞ iva
indecl.
hu
Ger., n.d.m.
root
janya
n.d.m.
purutrā.
indecl.
prātaryāvāṇā rathyeva vīrājeva yamā varam ā sacethe / (2.1) Par.?
prātar
indecl.
∞ yāvan
n.d.m.
rathya
n.d.m.
∞ iva
indecl.
vīra
n.d.m.
∞ aja
n.d.m.
∞ iva
indecl.
yama
n.p.m.
vara
ac.s.m.
ā
indecl.
sac
2. du., Pre. ind.
root
mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu // (2.2) Par.?
menā
n.d.f.
iva
indecl.
tanū
i.s.f.
śubh
Pre. ind., n.d.f.
dampati
n.d.m.
∞ iva
indecl.
kratu
comp.
∞ vid
n.d.m.
root
jana.
l.p.m.
śṛṅgeva naḥ prathamā gantam arvāk chaphāv iva jarbhurāṇā tarobhiḥ / (3.1) Par.?
śṛṅga
n.p.n.
∞ iva
indecl.
mad
ac.p.a.
prathama
n.d.m.
gam
2. du., Aor. imp.
root
arvāk
indecl.
śapha
n.d.m.
iva
indecl.
jarbhur
Pre. ind., n.d.m.
taras.
i.p.n.
cakravākeva prati vastor usrārvāñcā yātaṃ rathyeva śakrā // (3.2) Par.?
cakravāka
n.d.m.
∞ iva
indecl.
prati
indecl.
vastu
ab.s.f.
usra
n.d.m.
∞ arvāñc
n.d.m.

2. du., Pre. imp.
root
rathya
n.d.m.
∞ iva
indecl.
śakra.
v.d.m.
nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva / (4.1) Par.?
śvāneva no ariṣaṇyā tanūnāṃ khṛgaleva visrasaḥ pātam asmān // (4.2) Par.?
vātevājuryā nadyeva rītir akṣī iva cakṣuṣā yātam arvāk / (5.1) Par.?
hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha // (5.2) Par.?
oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ / (6.1) Par.?
nāseva nas tanvo rakṣitārā karṇāv iva suśrutā bhūtam asme // (6.2) Par.?
hasteva śaktim abhi saṃdadī naḥ kṣāmeva naḥ sam ajataṃ rajāṃsi / (7.1) Par.?
imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitiṃ saṃ śiśītam // (7.2) Par.?
etāni vām aśvinā vardhanāni brahma stomaṃ gṛtsamadāso akran / (8.1) Par.?
tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ // (8.2) Par.?
Duration=0.03627610206604 secs.