Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dūtaṃ vo viśvavedasaṃ havyavāham amartyam / (1.1) Par.?
yajiṣṭham ṛñjase girā // (1.2) Par.?
sa hi vedā vasudhitim mahāṁ ārodhanaṃ divaḥ / (2.1) Par.?
sa devāṁ eha vakṣati // (2.2) Par.?
sa veda deva ānamaṃ devāṁ ṛtāyate dame / (3.1) Par.?
dāti priyāṇi cid vasu // (3.2) Par.?
sa hotā sed u dūtyaṃ cikitvāṁ antar īyate / (4.1) Par.?
vidvāṁ ārodhanaṃ divaḥ // (4.2) Par.?
te syāma ye agnaye dadāśur havyadātibhiḥ / (5.1) Par.?
ya īm puṣyanta indhate // (5.2) Par.?
te rāyā te suvīryaiḥ sasavāṃso vi śṛṇvire / (6.1) Par.?
ye agnā dadhire duvaḥ // (6.2) Par.?
asme rāyo dive dive saṃ carantu puruspṛhaḥ / (7.1) Par.?
asme vājāsa īratām // (7.2) Par.?
sa vipraś carṣaṇīnāṃ śavasā mānuṣāṇām / (8.1) Par.?
ati kṣipreva vidhyati // (8.2) Par.?
Duration=0.025856018066406 secs.