Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ / (1.1) Par.?
tasmā amṛdhrā uṣaso vy ucchān ya indrāya sunavāmety āha // (1.2) Par.?
samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte / (2.1) Par.?
grāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum // (2.2) Par.?
vadhūr iyam patim icchanty eti ya īṃ vahāte mahiṣīm iṣirām / (3.1) Par.?
āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte // (3.2) Par.?
na sa rājā vyathate yasminn indras tīvraṃ somam pibati gosakhāyam / (4.1) Par.?
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan // (4.2) Par.?
puṣyāt kṣeme abhi yoge bhavāty ubhe vṛtau saṃyatī saṃ jayāti / (5.1) Par.?
puṣ
3. sg., Pre. sub.
root
kṣema.
l.s.m.
abhi
indecl.
yoga
l.s.m.
bhū.
3. sg., Pre. sub.
root
ubh
ac.d.f.
vṛt
ac.d.f.
sami
Pre. ind., ac.d.f.
sam
indecl.
ji.
3. sg., Pre. sub.
root
priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat // (5.2) Par.?
priya
n.s.m.
root
sūrya
l.s.m.
priya
n.s.m.
agni
l.s.m.
bhū,
3. sg., Pre. sub.
root
yad
n.s.m.
indra
d.s.m.
su
PPP, comp.
∞ soma
n.s.m.
dāś.
3. sg., Perf. sub.
Duration=0.043214082717896 secs.