Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viśvo devasya netur marto vurīta sakhyam / (1.1) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase // (1.2) Par.?
te te deva netar ye cemāṁ anuśase / (2.1) Par.?
te rāyā te hy āpṛce sacemahi sacathyaiḥ // (2.2) Par.?
ato na ā nṝn atithīn ataḥ patnīr daśasyata / (3.1) Par.?
āre viśvam patheṣṭhāṃ dviṣo yuyotu yūyuviḥ // (3.2) Par.?
yatra vahnir abhihito dudravad droṇyaḥ paśuḥ / (4.1) Par.?
nṛmaṇā vīrapastyo 'rṇā dhīreva sanitā // (4.2) Par.?
eṣa te deva netā rathaspatiḥ śaṃ rayiḥ / (5.1) Par.?
śaṃ rāye śaṃ svastaya iṣastuto manāmahe devastuto manāmahe // (5.2) Par.?
Duration=0.017306804656982 secs.