Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10337
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm / (1.1) Par.?
devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante // (1.2) Par.?
eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre / (2.1) Par.?
bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām // (2.2) Par.?
eṣā gobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre / (3.1) Par.?
patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti // (3.2) Par.?
eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt / (4.1) Par.?
ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti // (4.2) Par.?
eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt / (5.1) Par.?
apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāgāt // (5.2) Par.?
eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ / (6.1) Par.?
vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ // (6.2) Par.?
Duration=0.05510687828064 secs.