Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10728
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kadā bhuvan rathakṣayāṇi brahma kadā stotre sahasrapoṣyaṃ dāḥ / (1.1) Par.?
kadā stomaṃ vāsayo 'sya rāyā kadā dhiyaḥ karasi vājaratnāḥ // (1.2) Par.?
karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn / (2.1) Par.?
tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme // (2.2) Par.?
karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha / (3.1) Par.?
kadā dhiyo na niyuto yuvāse kadā gomaghā havanāni gacchāḥ // (3.2) Par.?
sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ / (4.1) Par.?
pīpihīṣaḥ sudughām indra dhenum bharadvājeṣu suruco rurucyāḥ // (4.2) Par.?
tam ā nūnaṃ vṛjanam anyathā cicchūro yacchakra vi duro gṛṇīṣe / (5.1) Par.?
mā nir araṃ śukradughasya dhenor āṅgirasān brahmaṇā vipra jinva // (5.2) Par.?
Duration=0.018812894821167 secs.