Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
arvāg rathaṃ viśvavāraṃ ta ugrendra yuktāso harayo vahantu / (1.1) Par.?
kīriś ciddhi tvā havate svarvān ṛdhīmahi sadhamādas te adya // (1.2) Par.?
pro droṇe harayaḥ karmāgman punānāsa ṛjyanto abhūvan / (2.1) Par.?
indro no asya pūrvyaḥ papīyād dyukṣo madasya somyasya rājā // (2.2) Par.?
āsasrāṇāsaḥ śavasānam acchendraṃ sucakre rathyāso aśvāḥ / (3.1) Par.?
abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet // (3.2) Par.?
variṣṭho asya dakṣiṇām iyartīndro maghonāṃ tuvikūrmitamaḥ / (4.1) Par.?
yayā vajrivaḥ pariyāsy aṃho maghā ca dhṛṣṇo dayase vi sūrīn // (4.2) Par.?
indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ / (5.1) Par.?
indro vṛtraṃ haniṣṭho astu satvā tā sūriḥ pṛṇati tūtujānaḥ // (5.2) Par.?
Duration=0.017287015914917 secs.