Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt / (1.1) Par.?
irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā // (1.2) Par.?
tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ / (2.1) Par.?
diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān // (2.2) Par.?
ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk / (3.1) Par.?
yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ // (3.2) Par.?
tā huve yayor idam papne viśvam purā kṛtam / (4.1) Par.?
indrāgnī na mardhataḥ // (4.2) Par.?
ugrā vighaninā mṛdha indrāgnī havāmahe / (5.1) Par.?
tā no mṛᄆāta īdṛśe // (5.2) Par.?
hato vṛtrāṇy āryā hato dāsāni satpatī / (6.1) Par.?
hato viśvā apa dviṣaḥ // (6.2) Par.?
indrāgnī yuvām ime 'bhi stomā anūṣata / (7.1) Par.?
pibataṃ śambhuvā sutam // (7.2) Par.?
yā vāṃ santi puruspṛho niyuto dāśuṣe narā / (8.1) Par.?
indrāgnī tābhir ā gatam // (8.2) Par.?
tābhir ā gacchataṃ naropedaṃ savanaṃ sutam / (9.1) Par.?
indrāgnī somapītaye // (9.2) Par.?
tam īᄆiṣva yo arciṣā vanā viśvā pariṣvajat / (10.1) Par.?
kṛṣṇā kṛṇoti jihvayā // (10.2) Par.?
ya iddha āvivāsati sumnam indrasya martyaḥ / (11.1) Par.?
dyumnāya sutarā apaḥ // (11.2) Par.?
tā no vājavatīr iṣa āśūn pipṛtam arvataḥ / (12.1) Par.?
indram agniṃ ca voᄆhave // (12.2) Par.?
ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai / (13.1) Par.?
ubhā dātārāv iṣāṃ rayīṇām ubhā vājasya sātaye huve vām // (13.2) Par.?
ā no gavyebhir aśvyair vasavyair upa gacchatam / (14.1) Par.?
sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe // (14.2) Par.?
indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ / (15.1) Par.?
vītaṃ havyāny ā gatam pibataṃ somyam madhu // (15.2) Par.?
Duration=0.073071002960205 secs.