Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Uṣas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10780
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ / (1.1) Par.?
yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn // (1.2) Par.?
vi tad yayur aruṇayugbhir aśvaiś citram bhānty uṣasaś candrarathāḥ / (2.1) Par.?
agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ // (2.2) Par.?
śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya / (3.1) Par.?
maghonīr vīravat patyamānā avo dhāta vidhate ratnam adya // (3.2) Par.?
idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ / (4.1) Par.?
idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit // (4.2) Par.?
idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti / (5.1) Par.?
vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ // (5.2) Par.?
ucchā divo duhitaḥ pratnavan no bharadvājavad vidhate maghoni / (6.1) Par.?
suvīraṃ rayiṃ gṛṇate rirīhy urugāyam adhi dhehi śravo naḥ // (6.2) Par.?
Duration=0.022500038146973 secs.