Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10812
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upasadyāya mīᄆhuṣa āsye juhutā haviḥ / (1.1) Par.?
yo no nediṣṭham āpyam // (1.2) Par.?
yaḥ pañca carṣaṇīr abhi niṣasāda dame dame / (2.1) Par.?
kavir gṛhapatir yuvā // (2.2) Par.?
sa no vedo amātyam agnī rakṣatu viśvataḥ / (3.1) Par.?
utāsmān pātv aṃhasaḥ // (3.2) Par.?
navaṃ nu stomam agnaye divaḥ śyenāya jījanam / (4.1) Par.?
vasvaḥ kuvid vanāti naḥ // (4.2) Par.?
spārhā yasya śriyo dṛśe rayir vīravato yathā / (5.1) Par.?
spārha
n.p.f.
yad
g.s.m.
śrī
g.s.f.
→ śuc (5.2) [acl]
dṛś
Inf., indecl.
← agni (6.1) [acl]
rayi
n.s.m.
vīravat
g.s.m.
yathā
indecl.
agre yajñasya śocataḥ // (5.2) Par.?
agra
l.s.n.
yajña
g.s.m.
śuc,
Pre. ind., g.s.m.
← śrī (5.1) [acl]
semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ / (6.1) Par.?
tad
n.s.m.
∞ idam
ac.s.f.

3. sg., Pre. imp.
root
agni.
n.s.m.
→ dṛś (5.1) [acl:rel]
juṣ
3. sg., Pre. inj.
root
mad
g.p.a.
gir
ac.p.f.
yajiṣṭho havyavāhanaḥ // (6.2) Par.?
ni tvā nakṣya viśpate dyumantaṃ deva dhīmahi / (7.1) Par.?
suvīram agna āhuta // (7.2) Par.?
kṣapa usraś ca dīdihi svagnayas tvayā vayam / (8.1) Par.?
suvīras tvam asmayuḥ // (8.2) Par.?
upa tvā sātaye naro viprāso yanti dhītibhiḥ / (9.1) Par.?
upākṣarā sahasriṇī // (9.2) Par.?
agnī rakṣāṃsi sedhati śukraśocir amartyaḥ / (10.1) Par.?
śuciḥ pāvaka īḍyaḥ // (10.2) Par.?
sa no rādhāṃsy ā bhareśānaḥ sahaso yaho / (11.1) Par.?
bhagaś ca dātu vāryam // (11.2) Par.?
tvam agne vīravad yaśo devaś ca savitā bhagaḥ / (12.1) Par.?
ditiś ca dāti vāryam // (12.2) Par.?
agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ / (13.1) Par.?
tapiṣṭhair ajaro daha // (13.2) Par.?
adhā mahī na āyasy anādhṛṣṭo nṛpītaye / (14.1) Par.?
pūr bhavā śatabhujiḥ // (14.2) Par.?
tvaṃ naḥ pāhy aṃhaso doṣāvastar aghāyataḥ / (15.1) Par.?
divā naktam adābhya // (15.2) Par.?
Duration=0.053123950958252 secs.