Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mitra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10903
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divi kṣayantā rajasaḥ pṛthivyām pra vāṃ ghṛtasya nirṇijo dadīran / (1.1) Par.?
havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta // (1.2) Par.?
ā rājānā maha ṛtasya gopā sindhupatī kṣatriyā yātam arvāk / (2.1) Par.?
iᄆāṃ no mitrāvaruṇota vṛṣṭim ava diva invataṃ jīradānū // (2.2) Par.?
mitras tan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhir nayantu / (3.1) Par.?
mitra
n.s.m.
tad
ac.s.n.
mad
ac.p.a.
varuṇa
n.s.m.
deva
n.s.m.
arya
n.s.m.
pra
indecl.
pathin
i.p.m.
,
3. pl., Pre. imp.
root
bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ // (3.2) Par.?
yo vāṃ gartam manasā takṣad etam ūrdhvāṃ dhītiṃ kṛṇavad dhārayac ca / (4.1) Par.?
ukṣethām mitrāvaruṇā ghṛtena tā rājānā sukṣitīs tarpayethām // (4.2) Par.?
eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave 'yāmi / (5.1) Par.?
aviṣṭaṃ dhiyo jigṛtam purandhīr yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.016477823257446 secs.