Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10914
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā gomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam / (1.1) Par.?
abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā // (1.2) Par.?
ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena / (2.1) Par.?
yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam // (2.2) Par.?
ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ / (3.1) Par.?
āvivāsan rodasī dhiṣṇyeme acchā vipro nāsatyā vivakti // (3.2) Par.?
vi ced ucchanty aśvinā uṣāsaḥ pra vām brahmāṇi kāravo bharante / (4.1) Par.?
ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante // (4.2) Par.?
ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt / (5.1) Par.?
ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.017052173614502 secs.