Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha
Show parallels Show headlines
Use dependency labeler
Chapter id: 9791
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt / (1.1) Par.?
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān // (1.2) Par.?
mṛtyoḥ padaṃ yopayanto yad aita drāghīya āyuḥ prataraṃ dadhānāḥ / (2.1) Par.?
āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavata yajñiyāsaḥ // (2.2) Par.?
ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya / (3.1) Par.?
prāñco agāma nṛtaye hasāya drāghīya āyuḥ prataraṃ dadhānāḥ // (3.2) Par.?
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam / (4.1) Par.?
śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena // (4.2) Par.?
yathāhāny anupūrvam bhavanti yatha ṛtava ṛtubhir yanti sādhu / (5.1) Par.?
yathā na pūrvam aparo jahāty evā dhātar āyūṃṣi kalpayaiṣām // (5.2) Par.?
ā rohatāyur jarasaṃ vṛṇānā anupūrvaṃ yatamānā yati ṣṭha / (6.1) Par.?
iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ // (6.2) Par.?
imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu / (7.1) Par.?
anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre // (7.2) Par.?
ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi / (8.1) Par.?
hastagrābhasya didhiṣos tavedam patyur janitvam abhi sam babhūtha // (8.2) Par.?
dhanur hastād ādadāno mṛtasyāsme kṣatrāya varcase balāya / (9.1) Par.?
atraiva tvam iha vayaṃ suvīrā viśvā spṛdho abhimātīr jayema // (9.2) Par.?
upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām / (10.1) Par.?
ūrṇamradā yuvatir dakṣiṇāvata eṣā tvā pātu nirṛter upasthāt // (10.2) Par.?
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhava sūpavañcanā / (11.1) Par.?
mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi // (11.2) Par.?
ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mita upa hi śrayantām / (12.1) Par.?
te gṛhāso ghṛtaścuto bhavantu viśvāhāsmai śaraṇāḥ santv atra // (12.2) Par.?
ut te stabhnāmi pṛthivīṃ tvat parīmaṃ logaṃ nidadhan mo ahaṃ riṣam / (13.1) Par.?
etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu // (13.2) Par.?
pratīcīne mām ahanīṣvāḥ parṇam ivā dadhuḥ / (14.1) Par.?
pratīcīṃ jagrabhā vācam aśvaṃ raśanayā yathā // (14.2) Par.?
Duration=0.058089971542358 secs.