Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10915
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atāriṣma tamasas pāram asya prati stomaṃ devayanto dadhānāḥ / (1.1) Par.?
purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ // (1.2) Par.?
ny u priyo manuṣaḥ sādi hotā nāsatyā yo yajate vandate ca / (2.1) Par.?
aśnītam madhvo aśvinā upāka ā vāṃ voce vidatheṣu prayasvān // (2.2) Par.?
ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām / (3.1) Par.?
śruṣṭīveva preṣito vām abodhi prati stomair jaramāṇo vasiṣṭhaḥ // (3.2) Par.?
upa tyā vahnī gamato viśaṃ no rakṣohaṇā sambhṛtā vīᄆupāṇī / (4.1) Par.?
sam andhāṃsy agmata matsarāṇi mā no mardhiṣṭam ā gataṃ śivena // (4.2) Par.?
ā paścātān nāsatyā purastād āśvinā yātam adharād udaktāt / (5.1) Par.?
ā viśvataḥ pāñcajanyena rāyā yūyam pāta svastibhiḥ sadā naḥ // (5.2) Par.?
Duration=0.036731004714966 secs.