Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10953
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ / (1.1) Par.?
abhrād vṛṣṭir ivājani // (1.2) Par.?
śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ / (2.1) Par.?
īśānā pipyataṃ dhiyaḥ // (2.2) Par.?
mā pāpatvāya no narendrāgnī mābhiśastaye / (3.1) Par.?
mā no rīradhataṃ nide // (3.2) Par.?
indre agnā namo bṛhat suvṛktim erayāmahe / (4.1) Par.?
dhiyā dhenā avasyavaḥ // (4.2) Par.?
tā hi śaśvanta īᄆata itthā viprāsa ūtaye / (5.1) Par.?
sabādho vājasātaye // (5.2) Par.?
tā vāṃ gīrbhir vipanyavaḥ prayasvanto havāmahe / (6.1) Par.?
medhasātā saniṣyavaḥ // (6.2) Par.?
indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā / (7.1) Par.?
mā no duḥśaṃsa īśata // (7.2) Par.?
mā kasya no araruṣo dhūrtiḥ praṇaṅ martyasya / (8.1) Par.?
indrāgnī śarma yacchatam // (8.2) Par.?
gomaddhiraṇyavad vasu yad vām aśvāvad īmahe / (9.1) Par.?
indrāgnī tad vanemahi // (9.2) Par.?
yat soma ā sute nara indrāgnī ajohavuḥ / (10.1) Par.?
saptīvantā saparyavaḥ // (10.2) Par.?
ukthebhir vṛtrahantamā yā mandānā cid ā girā / (11.1) Par.?
āṅgūṣair āvivāsataḥ // (11.2) Par.?
tāv id duḥśaṃsam martyaṃ durvidvāṃsaṃ rakṣasvinam / (12.1) Par.?
ābhogaṃ hanmanā hatam udadhiṃ hanmanā hatam // (12.2) Par.?
Duration=0.03536319732666 secs.