Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11212
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā yāhi suṣumā hi ta indra somam pibā imam / (1.1) Par.?
edam barhiḥ sado mama // (1.2) Par.?
ā tvā brahmayujā harī vahatām indra keśinā / (2.1) Par.?
upa brahmāṇi naḥ śṛṇu // (2.2) Par.?
brahmāṇas tvā vayaṃ yujā somapām indra sominaḥ / (3.1) Par.?
sutāvanto havāmahe // (3.2) Par.?
ā no yāhi sutāvato 'smākaṃ suṣṭutīr upa / (4.1) Par.?
pibā su śiprinn andhasaḥ // (4.2) Par.?
ā te siñcāmi kukṣyor anu gātrā vi dhāvatu / (5.1) Par.?
gṛbhāya jihvayā madhu // (5.2) Par.?
svāduṣ ṭe astu saṃsude madhumān tanve tava / (6.1) Par.?
somaḥ śam astu te hṛde // (6.2) Par.?
ayam u tvā vicarṣaṇe janīr ivābhi saṃvṛtaḥ / (7.1) Par.?
pra soma indra sarpatu // (7.2) Par.?
tuvigrīvo vapodaraḥ subāhur andhaso made / (8.1) Par.?
indro vṛtrāṇi jighnate // (8.2) Par.?
indra prehi puras tvaṃ viśvasyeśāna ojasā / (9.1) Par.?
vṛtrāṇi vṛtrahañ jahi // (9.2) Par.?
dīrghas te astv aṅkuśo yenā vasu prayacchasi / (10.1) Par.?
yajamānāya sunvate // (10.2) Par.?
ayaṃ ta indra somo nipūto adhi barhiṣi / (11.1) Par.?
ehīm asya dravā piba // (11.2) Par.?
śācigo śācipūjanāyaṃ raṇāya te sutaḥ / (12.1) Par.?
ākhaṇḍala pra hūyase // (12.2) Par.?
yas te śṛṅgavṛṣo napāt praṇapāt kuṇḍapāyyaḥ / (13.1) Par.?
ny asmin dadhra ā manaḥ // (13.2) Par.?
vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām / (14.1) Par.?
drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā // (14.2) Par.?
pṛdākusānur yajato gaveṣaṇa ekaḥ sann abhi bhūyasaḥ / (15.1) Par.?
bhūrṇim aśvaṃ nayat tujā puro gṛbhendraṃ somasya pītaye // (15.2) Par.?
Duration=0.056473016738892 secs.