Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11299
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devānām id avo mahat tad ā vṛṇīmahe vayam / (1.1) Par.?
vṛṣṇām asmabhyam ūtaye // (1.2) Par.?
te naḥ santu yujaḥ sadā varuṇo mitro aryamā / (2.1) Par.?
vṛdhāsaś ca pracetasaḥ // (2.2) Par.?
ati no viṣpitā puru naubhir apo na parṣatha / (3.1) Par.?
ati
indecl.
mad
ac.p.a.
viṣpita
ac.p.n.
puru
ac.s.n.
nau
i.p.f.
ap
ac.p.f.
na
indecl.
pṛ.
2. pl., Aor. inj.
root
→ tvad (3.2) [advcl:dpct]
yūyam ṛtasya rathyaḥ // (3.2) Par.?
vāmaṃ no astv aryaman vāmaṃ varuṇa śaṃsyam / (4.1) Par.?
vāmaṃ hy āvṛṇīmahe // (4.2) Par.?
vāmasya hi pracetasa īśānāso riśādasaḥ / (5.1) Par.?
nem ādityā aghasya yat // (5.2) Par.?
vayam id vaḥ sudānavaḥ kṣiyanto yānto adhvann ā / (6.1) Par.?
devā vṛdhāya hūmahe // (6.2) Par.?
adhi na indraiṣāṃ viṣṇo sajātyānām / (7.1) Par.?
itā maruto aśvinā // (7.2) Par.?
pra bhrātṛtvaṃ sudānavo 'dha dvitā samānyā / (8.1) Par.?
mātur garbhe bharāmahe // (8.2) Par.?
yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ / (9.1) Par.?
adhā cid va uta bruve // (9.2) Par.?
Duration=0.031167984008789 secs.