Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11308
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vo dasmam ṛtīṣahaṃ vasor mandānam andhasaḥ / (1.1) Par.?
tad
ac.s.m.
← indra (1.2) [nmod]
tvad
d.p.a.
dasma
ac.s.m.
vasu
g.s.n.
mad
root aor., ac.s.m.
andhas
g.s.n.
abhi vatsaṃ na svasareṣu dhenava indraṃ gīrbhir navāmahe // (1.2) Par.?
abhi
indecl.
vatsa
ac.s.m.
na
indecl.
svasara
l.p.n.
dhenu
n.p.f.
indra
ac.s.m.
→ tad (1.1) [nmod:appos]
gir
i.p.f.
.
1. pl., Pre. ind.
root
dyukṣaṃ sudānuṃ taviṣībhir āvṛtaṃ giriṃ na purubhojasam / (2.1) Par.?
kṣumantaṃ vājaṃ śatinaṃ sahasriṇam makṣū gomantam īmahe // (2.2) Par.?
na tvā bṛhanto adrayo varanta indra vīᄆavaḥ / (3.1) Par.?
yad ditsasi stuvate māvate vasu nakiṣ ṭad ā mināti te // (3.2) Par.?
yoddhāsi kratvā śavasota daṃsanā viśvā jātābhi majmanā / (4.1) Par.?
ā tvāyam arka ūtaye vavartati yaṃ gotamā ajījanan // (4.2) Par.?
pra hi ririkṣa ojasā divo antebhyas pari / (5.1) Par.?
na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha // (5.2) Par.?
nakiḥ pariṣṭir maghavan maghasya te yad dāśuṣe daśasyasi / (6.1) Par.?
asmākam bodhy ucathasya coditā maṃhiṣṭho vājasātaye // (6.2) Par.?
Duration=0.034900903701782 secs.