Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11325
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrāya sāma gāyata viprāya bṛhate bṛhat / (1.1) Par.?
dharmakṛte vipaścite panasyave // (1.2) Par.?
tvam indrābhibhūr asi tvaṃ sūryam arocayaḥ / (2.1) Par.?
viśvakarmā viśvadevo mahāṁ asi // (2.2) Par.?
vibhrājañ jyotiṣā svar agaccho rocanaṃ divaḥ / (3.1) Par.?
devās ta indra sakhyāya yemire // (3.2) Par.?
endra no gadhi priyaḥ satrājid agohyaḥ / (4.1) Par.?
girir na viśvatas pṛthuḥ patir divaḥ // (4.2) Par.?
abhi hi satya somapā ubhe babhūtha rodasī / (5.1) Par.?
indrāsi sunvato vṛdhaḥ patir divaḥ // (5.2) Par.?
tvaṃ hi śaśvatīnām indra dartā purām asi / (6.1) Par.?
hantā dasyor manor vṛdhaḥ patir divaḥ // (6.2) Par.?
adhā hīndra girvaṇa upa tvā kāmān mahaḥ sasṛjmahe / (7.1) Par.?
udeva yanta udabhiḥ // (7.2) Par.?
vār ṇa tvā yavyābhir vardhanti śūra brahmāṇi / (8.1) Par.?
vāvṛdhvāṃsaṃ cid adrivo dive dive // (8.2) Par.?
yuñjanti harī iṣirasya gāthayorau ratha uruyuge / (9.1) Par.?
indravāhā vacoyujā // (9.2) Par.?
tvaṃ na indrā bharaṃ ojo nṛmṇaṃ śatakrato vicarṣaṇe / (10.1) Par.?
ā vīram pṛtanāṣaham // (10.2) Par.?
tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha / (11.1) Par.?
tvad
n.s.a.
root
hi
indecl.
mad
g.p.a.
pitṛ
n.s.m.
vasu,
v.s.m.
tvad
n.s.a.
mātṛ
n.s.f.
bhū.
2. sg., Perf.
adhā te sumnam īmahe // (11.2) Par.?
adha
indecl.
tvad
g.s.a.
sumna
ac.s.n.
ī.
1. pl., Pre. ind.
root
tvāṃ śuṣmin puruhūta vājayantam upa bruve śatakrato / (12.1) Par.?
sa no rāsva suvīryam // (12.2) Par.?
Duration=0.043692111968994 secs.