Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11033
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā pavasva sahasriṇaṃ rayiṃ soma suvīryam / (1.1) Par.?
asme śravāṃsi dhāraya // (1.2) Par.?
iṣam ūrjaṃ ca pinvasa indrāya matsarintamaḥ / (2.1) Par.?
camūṣv ā ni ṣīdasi // (2.2) Par.?
suta indrāya viṣṇave somaḥ kalaśe akṣarat / (3.1) Par.?
madhumāṁ astu vāyave // (3.2) Par.?
ete asṛgram āśavo 'ti hvarāṃsi babhravaḥ / (4.1) Par.?
somā ṛtasya dhārayā // (4.2) Par.?
indraṃ vardhanto apturaḥ kṛṇvanto viśvam āryam / (5.1) Par.?
apaghnanto arāvṇaḥ // (5.2) Par.?
sutā anu svam ā rajo 'bhy arṣanti babhravaḥ / (6.1) Par.?
indraṃ gacchanta indavaḥ // (6.2) Par.?
ayā pavasva dhārayā yayā sūryam arocayaḥ / (7.1) Par.?
hinvāno mānuṣīr apaḥ // (7.2) Par.?
ayukta sūra etaśam pavamāno manāv adhi / (8.1) Par.?
antarikṣeṇa yātave // (8.2) Par.?
uta tyā harito daśa sūro ayukta yātave / (9.1) Par.?
indur indra iti bruvan // (9.2) Par.?
parīto vāyave sutaṃ gira indrāya matsaram / (10.1) Par.?
avyo vāreṣu siñcata // (10.2) Par.?
pavamāna vidā rayim asmabhyaṃ soma duṣṭaram / (11.1) Par.?
yo dūṇāśo vanuṣyatā // (11.2) Par.?
abhy arṣa sahasriṇaṃ rayiṃ gomantam aśvinam / (12.1) Par.?
abhi vājam uta śravaḥ // (12.2) Par.?
somo devo na sūryo 'dribhiḥ pavate sutaḥ / (13.1) Par.?
dadhānaḥ kalaśe rasam // (13.2) Par.?
ete dhāmāny āryā śukrā ṛtasya dhārayā / (14.1) Par.?
vājaṃ gomantam akṣaran // (14.2) Par.?
sutā indrāya vajriṇe somāso dadhyāśiraḥ / (15.1) Par.?
pavitram aty akṣaran // (15.2) Par.?
pra soma madhumattamo rāye arṣa pavitra ā / (16.1) Par.?
mado yo devavītamaḥ // (16.2) Par.?
tam ī mṛjanty āyavo hariṃ nadīṣu vājinam / (17.1) Par.?
indum indrāya matsaram // (17.2) Par.?
ā pavasva hiraṇyavad aśvāvat soma vīravat / (18.1) Par.?
vājaṃ gomantam ā bhara // (18.2) Par.?
pari vāje na vājayum avyo vāreṣu siñcata / (19.1) Par.?
indrāya madhumattamam // (19.2) Par.?
kavim mṛjanti marjyaṃ dhībhir viprā avasyavaḥ / (20.1) Par.?
vṛṣā kanikrad arṣati // (20.2) Par.?
vṛṣaṇaṃ dhībhir apturaṃ somam ṛtasya dhārayā / (21.1) Par.?
matī viprāḥ sam asvaran // (21.2) Par.?
pavasva devāyuṣag indraṃ gacchatu te madaḥ / (22.1) Par.?
vāyum ā roha dharmaṇā // (22.2) Par.?
pavamāna ni tośase rayiṃ soma śravāyyam / (23.1) Par.?
priyaḥ samudram ā viśa // (23.2) Par.?
apaghnan pavase mṛdhaḥ kratuvit soma matsaraḥ / (24.1) Par.?
nudasvādevayuṃ janam // (24.2) Par.?
pavamānā asṛkṣata somāḥ śukrāsa indavaḥ / (25.1) Par.?
abhi viśvāni kāvyā // (25.2) Par.?
pavamānāsa āśavaḥ śubhrā asṛgram indavaḥ / (26.1) Par.?
ghnanto viśvā apa dviṣaḥ // (26.2) Par.?
pavamānā divas pary antarikṣād asṛkṣata / (27.1) Par.?
pṛthivyā adhi sānavi // (27.2) Par.?
punānaḥ soma dhārayendo viśvā apa sridhaḥ / (28.1) Par.?
jahi rakṣāṃsi sukrato // (28.2) Par.?
apaghnan soma rakṣaso 'bhy arṣa kanikradat / (29.1) Par.?
dyumantaṃ śuṣmam uttamam // (29.2) Par.?
asme vasūni dhāraya soma divyāni pārthivā / (30.1) Par.?
indo viśvāni vāryā // (30.2) Par.?
Duration=0.18892598152161 secs.