Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11078
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pro sya vahniḥ pathyābhir asyān divo na vṛṣṭiḥ pavamāno akṣāḥ / (1.1) Par.?
sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ // (1.2) Par.?
rājā sindhūnām avasiṣṭa vāsa ṛtasya nāvam āruhad rajiṣṭhām / (2.1) Par.?
apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām // (2.2) Par.?
siṃhaṃ nasanta madhvo ayāsaṃ harim aruṣaṃ divo asya patim / (3.1) Par.?
śūro yutsu prathamaḥ pṛcchate gā asya cakṣasā pari pāty ukṣā // (3.2) Par.?
madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam / (4.1) Par.?
svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti // (4.2) Par.?
catasra īṃ ghṛtaduhaḥ sacante samāne antar dharuṇe niṣattāḥ / (5.1) Par.?
tā īm arṣanti namasā punānās tā īṃ viśvataḥ pari ṣanti pūrvīḥ // (5.2) Par.?
viṣṭambho divo dharuṇaḥ pṛthivyā viśvā uta kṣitayo haste asya / (6.1) Par.?
asat ta utso gṛṇate niyutvān madhvo aṃśuḥ pavata indriyāya // (6.2) Par.?
vanvann avāto abhi devavītim indrāya soma vṛtrahā pavasva / (7.1) Par.?
śagdhi mahaḥ puruścandrasya rāyaḥ suvīryasya patayaḥ syāma // (7.2) Par.?
Duration=0.029605150222778 secs.