Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhi no vājasātamaṃ rayim arṣa puruspṛham / (1.1) Par.?
indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham // (1.2) Par.?
pari ṣya suvāno avyayaṃ rathe na varmāvyata / (2.1) Par.?
pari
indecl.
tya
n.s.m.

Pre. ind., n.s.m.
avyaya
ac.s.n.
ratha
l.s.m.
na
indecl.
varman
ac.s.n.
∞ vye.
3. sg., them. aor.
root
indur abhi druṇā hito hiyāno dhārābhir akṣāḥ // (2.2) Par.?
indu
n.s.m.
abhi
indecl.
dru
i.s.m.
dhā
PPP, n.s.m.
hi
root aor., n.s.m.
dhārā
i.p.f.
kṣar.
3. sg., s-aor.
root
pari ṣya suvāno akṣā indur avye madacyutaḥ / (3.1) Par.?
dhārā ya ūrdhvo adhvare bhrājā naiti gavyayuḥ // (3.2) Par.?
sa hi tvaṃ deva śaśvate vasu martāya dāśuṣe / (4.1) Par.?
indo sahasriṇaṃ rayiṃ śatātmānaṃ vivāsasi // (4.2) Par.?
vayaṃ te asya vṛtrahan vaso vasvaḥ puruspṛhaḥ / (5.1) Par.?
ni nediṣṭhatamā iṣaḥ syāma sumnasyādhrigo // (5.2) Par.?
dvir yam pañca svayaśasaṃ svasāro adrisaṃhatam / (6.1) Par.?
priyam indrasya kāmyam prasnāpayanty ūrmiṇam // (6.2) Par.?
pari tyaṃ haryataṃ harim babhrum punanti vāreṇa / (7.1) Par.?
yo devān viśvāṁ it pari madena saha gacchati // (7.2) Par.?
asya vo hy avasā pānto dakṣasādhanam / (8.1) Par.?
idam
g.s.m.
tvad
d.p.a.
hi
indecl.
avas
i.s.n.

root aor., v.p.m.
← dhā (8.2) [vocative]
dakṣa
comp.
∞ sādhana,
n.s.n.
yaḥ sūriṣu śravo bṛhad dadhe svar ṇa haryataḥ // (8.2) Par.?
yad
n.s.m.
sūri
l.p.m.
śravas
ac.s.n.
bṛhat
ac.s.n.
dhā
3. sg., Perf.
root
→ pā (8.1) [vocative]
svar
n.s.n.
na
indecl.
haryata.
n.s.m.
sa vāṃ yajñeṣu mānavī indur janiṣṭa rodasī / (9.1) Par.?
devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi // (9.2) Par.?
indrāya soma pātave vṛtraghne pari ṣicyase / (10.1) Par.?
nare ca dakṣiṇāvate devāya sadanāsade // (10.2) Par.?
te pratnāso vyuṣṭiṣu somāḥ pavitre akṣaran / (11.1) Par.?
apaprothantaḥ sanutar huraścitaḥ prātas tāṁ apracetasaḥ // (11.2) Par.?
taṃ sakhāyaḥ purorucaṃ yūyaṃ vayaṃ ca sūrayaḥ / (12.1) Par.?
aśyāma vājagandhyaṃ sanema vājapastyam // (12.2) Par.?
Duration=0.046764850616455 secs.