Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Nirṛti, Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9833
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra tāry āyuḥ prataraṃ navīya sthātāreva kratumatā rathasya / (1.1) Par.?
adha cyavāna ut tavīty artham parātaraṃ su nirṛtir jihītām // (1.2) Par.?
sāman nu rāye nidhiman nv annaṃ karāmahe su purudha śravāṃsi / (2.1) Par.?
tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām // (2.2) Par.?
abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān / (3.1) Par.?
tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām // (3.2) Par.?
mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam / (4.1) Par.?
dyubhir hito jarimā sū no astu parātaraṃ su nirṛtir jihītām // (4.2) Par.?
asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ / (5.1) Par.?
rārandhi naḥ sūryasya saṃdṛśi ghṛtena tvaṃ tanvaṃ vardhayasva // (5.2) Par.?
asunīte punar asmāsu cakṣuḥ punaḥ prāṇam iha no dhehi bhogam / (6.1) Par.?
jyok paśyema sūryam uccarantam anumate mṛḍayā naḥ svasti // (6.2) Par.?
punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam / (7.1) Par.?
punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ // (7.2) Par.?
śaṃ rodasī subandhave yahvī ṛtasya mātarā / (8.1) Par.?
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (8.2) Par.?
ava dvake ava trikā divaś caranti bheṣajā / (9.1) Par.?
kṣamā cariṣṇv ekakam bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (9.2) Par.?
sam indreraya gām anaḍvāhaṃ ya āvahad uśīnarāṇyā anaḥ / (10.1) Par.?
bharatām apa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃ canāmamat // (10.2) Par.?
Duration=0.057115077972412 secs.