Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udapruto na vayo rakṣamāṇā vāvadato abhriyasyeva ghoṣāḥ / (1.1) Par.?
giribhrajo normayo madanto bṛhaspatim abhy arkā anāvan // (1.2) Par.?
saṃ gobhir āṅgiraso nakṣamāṇo bhaga ived aryamaṇaṃ nināya / (2.1) Par.?
sam
indecl.
go
i.p.m.
nakṣ
Pre. ind., n.s.m.
bhaga
n.s.m.
iva
indecl.
∞ id
indecl.
aryaman
ac.s.m.
.
3. sg., Perf.
root
jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau // (2.2) Par.?
jana
l.s.m.
mitra
n.s.m.
na
indecl.
dampati
ac.d.m.
añj.
3. sg., Pre. ind.
root
vājay
2. sg., Pre. imp.
root
∞ āśu
ac.p.m.
iva
indecl.
∞ āji.
l.s.m.
sādhvaryā atithinīr iṣirā spārhāḥ suvarṇā anavadyarūpāḥ / (3.1) Par.?
bṛhaspatiḥ parvatebhyo vitūryā nir gā ūpe yavam iva sthivibhyaḥ // (3.2) Par.?
āpruṣāyan madhuna ṛtasya yonim avakṣipann arka ulkām iva dyoḥ / (4.1) Par.?
bṛhaspatir uddharann aśmano gā bhūmyā udneva vi tvacam bibheda // (4.2) Par.?
apa jyotiṣā tamo antarikṣād udnaḥ śīpālam iva vāta ājat / (5.1) Par.?
bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ // (5.2) Par.?
yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ / (6.1) Par.?
dadbhir na jihvā pariviṣṭam ādad āvir nidhīṃr akṛṇod usriyāṇām // (6.2) Par.?
bṛhaspatir amata hi tyad āsāṃ nāma svarīṇāṃ sadane guhā yat / (7.1) Par.?
āṇḍeva bhittvā śakunasya garbham ud usriyāḥ parvatasya tmanājat // (7.2) Par.?
aśnāpinaddham madhu pary apaśyan matsyaṃ na dīna udani kṣiyantam / (8.1) Par.?
niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya // (8.2) Par.?
soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi / (9.1) Par.?
bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra // (9.2) Par.?
himeva parṇā muṣitā vanāni bṛhaspatinākṛpayad valo gāḥ / (10.1) Par.?
anānukṛtyam apunaś cakāra yāt sūryāmāsā mitha uccarātaḥ // (10.2) Par.?
abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan / (11.1) Par.?
abhi
indecl.
śyāva
ac.s.m.
na
indecl.
kṛśana
i.p.m.
aśva
ac.s.m.
pitṛ
n.p.m.
div
ac.s.m.
piś.
3. pl., Impf.
root
rātryāṃ tamo adadhur jyotir ahan bṛhaspatir bhinad adriṃ vidad gāḥ // (11.2) Par.?
rātri
l.s.f.
tamas
ac.s.n.
dhā,
3. pl., Impf.
root
jyotis
ac.s.n.
ahar.
l.s.n.
bhid
3. sg., Pre. inj.
root
adri.
ac.s.m.
vid
3. sg., Aor. inj.
go.
ac.p.m.
idam akarma namo abhriyāya yaḥ pūrvīr anv ā nonavīti / (12.1) Par.?
bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt // (12.2) Par.?
Duration=0.039631128311157 secs.