Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9850
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā va ṛñjasa ūrjāṃ vyuṣṭiṣv indram maruto rodasī anaktana / (1.1) Par.?
ubhe yathā no ahanī sacābhuvā sadaḥ sado varivasyāta udbhidā // (1.2) Par.?
tad u śreṣṭhaṃ savanaṃ sunotanātyo na hastayato adriḥ sotari / (2.1) Par.?
tad
ac.s.n.
u
indecl.
savana
ac.s.n.
su
2. pl., Pre. imp.
root
∞ atya
n.s.m.
na
indecl.
hasta
comp.
∞ yam
PPP, n.s.m.
root
adri
n.s.m.
sotṛ
l.s.m.
vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ // (2.2) Par.?
vid
3. sg., Aor. inj.
∞ hi
indecl.
ari
g.s.m.
abhibhūti
ac.s.n.
pauṃsya,
ac.s.n.
mah
g.s.m.
rai
d.s.m.
cit
indecl.
tṛ,
3. sg., Pre. ind.
root
yad
n.s.n.
arvant.
ab.s.m.
tad iddhy asya savanaṃ viver apo yathā purā manave gātum aśret / (3.1) Par.?
tad
n.s.n.
id
indecl.
∞ hi
indecl.
idam
g.s.m.
savana
n.s.n.

2. sg., Pre. inj.
apas,
ac.s.n.
yathā
indecl.
purā
indecl.
manu
d.s.m.
gātu
ac.s.m.
śri,
3. sg., root aor.
→ tvāṣṭra (3.2) [obl]
← śri (3.2) [advcl]
goarṇasi tvāṣṭre aśvanirṇiji prem adhvareṣv adhvarāṁ aśiśrayuḥ // (3.2) Par.?
goarṇas
l.s.m.
tvāṣṭra
l.s.m.
← śri (3.1) [obl]
aśva
comp.
∞ nirṇij.
l.s.m.
pra
indecl.
∞ īṃ
indecl.
adhvara
l.p.m.
adhvara
ac.p.m.
śri.
3. pl., Pluper.
root
→ śri (3.1) [advcl:manner]
apa hata rakṣaso bhaṅgurāvata skabhāyata nirṛtiṃ sedhatāmatim / (4.1) Par.?
ā no rayiṃ sarvavīraṃ sunotana devāvyam bharata ślokam adrayaḥ // (4.2) Par.?
ā
indecl.
mad
d.p.a.
rayi
ac.s.m.
sarva
comp.
∞ vīra
ac.s.m.
su.
2. pl., Pre. imp.
root
devāvī
ac.s.m.
bhṛ
2. pl., Pre. imp.
root
śloka
ac.s.m.
adri.
v.p.m.
divaś cid ā vo 'mavattarebhyo vibhvanā cid āśvapastarebhyaḥ / (5.1) Par.?
vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ // (5.2) Par.?
bhurantu no yaśasaḥ sotv andhaso grāvāṇo vācā divitā divitmatā / (6.1) Par.?
naro yatra duhate kāmyam madhv āghoṣayanto abhito mithasturaḥ // (6.2) Par.?
sunvanti somaṃ rathirāso adrayo nir asya rasaṃ gaviṣo duhanti te / (7.1) Par.?
duhanty ūdhar upasecanāya kaṃ naro havyā na marjayanta āsabhiḥ // (7.2) Par.?
ete naraḥ svapaso abhūtana ya indrāya sunutha somam adrayaḥ / (8.1) Par.?
vāmaṃ vāmaṃ vo divyāya dhāmne vasu vasu vaḥ pārthivāya sunvate // (8.2) Par.?
Duration=0.054862976074219 secs.