Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9868
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praite vadantu pra vayaṃ vadāma grāvabhyo vācaṃ vadatā vadadbhyaḥ / (1.1) Par.?
yad adrayaḥ parvatāḥ sākam āśavaḥ ślokaṃ ghoṣam bharathendrāya sominaḥ // (1.2) Par.?
ete vadanti śatavat sahasravad abhi krandanti haritebhir āsabhiḥ / (2.1) Par.?
viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata // (2.2) Par.?
ete vadanty avidann anā madhu ny ūṅkhayante adhi pakva āmiṣi / (3.1) Par.?
vṛkṣasya śākhām aruṇasya bapsatas te sūbharvā vṛṣabhāḥ prem arāviṣuḥ // (3.2) Par.?
bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu / (4.1) Par.?
saṃrabhyā dhīrāḥ svasṛbhir anartiṣur āghoṣayantaḥ pṛthivīm upabdibhiḥ // (4.2) Par.?
suparṇā vācam akratopa dyavy ākhare kṛṣṇā iṣirā anartiṣuḥ / (5.1) Par.?
nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ // (5.2) Par.?
ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ / (6.1) Par.?
ugra
n.p.m.
iva
indecl.
pravah
Pre. ind., n.p.m.
samāyam
3. pl., root aor.
root
sākam
indecl.
yuj
PPP, n.p.m.
vṛṣan
n.p.m.
bhṛ
Pre. ind., n.p.m.
dhur.
ac.p.f.
yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatām iva // (6.2) Par.?
yat
indecl.
∞ śvas
Pre. ind., n.p.m.
gras
Perf., n.p.m.
ru,
3. pl., is-aor.
śru
3. sg., Pre. ind.
root
idam
g.p.m.
prothatha
n.s.m.
arvant
g.p.m.
iva.
indecl.
daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ / (7.1) Par.?
daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ // (7.2) Par.?
te adrayo daśayantrāsa āśavas teṣām ādhānam pary eti haryatam / (8.1) Par.?
tad
n.p.m.
adri
n.p.m.
daśan
comp.
∞ yantra
n.p.m.
root
āśu.
n.p.m.
tad
g.p.m.
ādhāna
n.s.n.
pari
indecl.
i
3. sg., Pre. ind.
root
haryata.
n.s.n.
ta ū sutasya somyasyāndhaso 'ṃśoḥ pīyūṣam prathamasya bhejire // (8.2) Par.?
te somādo harī indrasya niṃsate 'ṃśuṃ duhanto adhy āsate gavi / (9.1) Par.?
tebhir dugdham papivān somyam madhv indro vardhate prathate vṛṣāyate // (9.2) Par.?
vṛṣā vo aṃśur na kilā riṣāthaneḍāvantaḥ sadam it sthanāśitāḥ / (10.1) Par.?
raivatyeva mahasā cārava sthana yasya grāvāṇo ajuṣadhvam adhvaram // (10.2) Par.?
tṛdilā atṛdilāso adrayo 'śramaṇā aśṛthitā amṛtyavaḥ / (11.1) Par.?
anāturā ajarā sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ // (11.2) Par.?
dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate / (12.1) Par.?
ajuryāso hariṣāco haridrava ā dyāṃ raveṇa pṛthivīm aśuśravuḥ // (12.2) Par.?
tad id vadanty adrayo vimocane yāmann añjaspā iva ghed upabdibhiḥ / (13.1) Par.?
vapanto bījam iva dhānyākṛtaḥ pṛñcanti somaṃ na minanti bapsataḥ // (13.2) Par.?
sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ / (14.1) Par.?
vi ṣū muñcā suṣuvuṣo manīṣāṃ vi vartantām adrayaś cāyamānāḥ // (14.2) Par.?
Duration=0.11575293540955 secs.