Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9894
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti vā iti me mano gām aśvaṃ sanuyām iti / (1.1) Par.?
kuvit somasyāpām iti // (1.2) Par.?
pra vātā iva dodhata un mā pītā ayaṃsata / (2.1) Par.?
kuvit somasyāpām iti // (2.2) Par.?
un mā pītā ayaṃsata ratham aśvā ivāśavaḥ / (3.1) Par.?
ud
indecl.
mad
ac.s.a.

PPP, n.p.m.
yam
3. pl., s-aor.
root
ratha
ac.s.m.
aśva
n.p.m.
iva
indecl.
∞ āśu.
n.p.m.
kuvit somasyāpām iti // (3.2) Par.?
kuvid
indecl.
soma
g.s.m.
∞ 
1. sg., root aor.
root
iti.
indecl.
upa mā matir asthita vāśrā putram iva priyam / (4.1) Par.?
upa
indecl.
mad
ac.s.a.
mati
n.s.f.
sthā
3. sg., root aor.
root
vāśrā
n.s.f.
putra
ac.s.m.
iva
indecl.
priya.
ac.s.m.
kuvit somasyāpām iti // (4.2) Par.?
kuvid
indecl.
soma
g.s.m.
∞ 
1. sg., root aor.
root
iti.
indecl.
ahaṃ taṣṭeva vandhuram pary acāmi hṛdā matim / (5.1) Par.?
kuvit somasyāpām iti // (5.2) Par.?
nahi me akṣipac canācchāntsuḥ pañca kṛṣṭayaḥ / (6.1) Par.?
kuvit somasyāpām iti // (6.2) Par.?
nahi me rodasī ubhe anyam pakṣaṃ cana prati / (7.1) Par.?
kuvit somasyāpām iti // (7.2) Par.?
abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm / (8.1) Par.?
kuvit somasyāpām iti // (8.2) Par.?
hantāham pṛthivīm imāṃ ni dadhānīha veha vā / (9.1) Par.?
kuvit somasyāpām iti // (9.2) Par.?
oṣam it pṛthivīm ahaṃ jaṅghanānīha veha vā / (10.1) Par.?
kuvit somasyāpām iti // (10.2) Par.?
divi me anyaḥ pakṣo 'dho anyam acīkṛṣam / (11.1) Par.?
kuvit somasyāpām iti // (11.2) Par.?
aham asmi mahāmaho 'bhinabhyam udīṣitaḥ / (12.1) Par.?
kuvit somasyāpām iti // (12.2) Par.?
gṛho yāmy araṃkṛto devebhyo havyavāhanaḥ / (13.1) Par.?
kuvit somasyāpām iti // (13.2) Par.?
Duration=0.04046106338501 secs.