Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apa prāca indra viśvāṁ amitrān apāpāco abhibhūte nudasva / (1.1) Par.?
apodīco apa śūrādharāca urau yathā tava śarman madema // (1.2) Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (2.1) Par.?
kuvid
indecl.
aṅga
indecl.
yavamat
n.p.m.
yava
ac.s.m.
cit
indecl.
yathā
indecl.
,
3. pl., Pre. ind.
root
anupūrva
ac.s.n.
viyu.
Abs., indecl.
ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ // (2.2) Par.?
nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu / (3.1) Par.?
gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ // (3.2) Par.?
yuvaṃ surāmam aśvinā namucāv āsure sacā / (4.1) Par.?
vipipānā śubhas patī indraṃ karmasv āvatam // (4.2) Par.?
putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ / (5.1) Par.?
putra
ac.s.m.
iva
indecl.
pitṛ
n.d.m.
aśvin
n.d.m.
∞ ubh
n.d.m.
∞ indra
v.s.m.
∞ av
2. du., Perf.
root
kāvya
i.p.m.
daṃsanā.
i.p.f.
yat surāmaṃ vy apibaḥ śacībhiḥ sarasvatī tvā maghavann abhiṣṇak // (5.2) Par.?
yat
indecl.
surāma
ac.s.m.
vi
indecl.

2. sg., Impf.
śacī,
i.p.f.
tvad
ac.s.a.
maghavan
v.s.m.
bhiṣaj.
3. sg., Impf.
root
indraḥ sutrāmā svavāṁ avobhiḥ sumṛḍīko bhavatu viśvavedāḥ / (6.1) Par.?
bādhatāṃ dveṣo abhayaṃ kṛṇotu suvīryasya patayaḥ syāma // (6.2) Par.?
tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma / (7.1) Par.?
sa sutrāmā svavāṁ indro asme ārāc cid dveṣaḥ sanutar yuyotu // (7.2) Par.?
Duration=0.064127922058105 secs.