Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tyaṃ cid atrim ṛtajuram artham aśvaṃ na yātave / (1.1) Par.?
tya
ac.s.m.
cit
indecl.
atri
ac.s.m.
→ kṛ (1.2) [orphan]
ṛta
comp.
∞ jur
ac.s.m.
artha
ac.s.m.
aśva
ac.s.m.
na
indecl.

Inf., indecl.
kakṣīvantaṃ yadī punā rathaṃ na kṛṇutho navam // (1.2) Par.?
yadi
indecl.
punar
indecl.
ratha
ac.s.m.
na
indecl.
kṛ
2. du., Pre. ind.
← atri (1.1) [orphan]
nava.
ac.s.m.
tyaṃ cid aśvaṃ na vājinam areṇavo yam atnata / (2.1) Par.?
tya
ac.s.m.
← sā (2.2) [obj]
cit
indecl.
aśva
ac.s.m.
← sā (2.2) [obl]
na
indecl.
vājin,
ac.s.m.
areṇu
n.p.m.
yad
ac.s.m.
tan
3. pl., root aor.
← sā (2.2) [acl]
dṛḍhaṃ granthiṃ na vi ṣyatam atriṃ yaviṣṭham ā rajaḥ // (2.2) Par.?
dṛḍha
ac.s.m.
granthi
ac.s.m.
na
indecl.
vi
indecl.
,
2. du., Pre. imp.
root
→ tya (2.1) [obj]
→ aśva (2.1) [obl:manner]
→ tan (2.1) [acl:rel]
atri
ac.s.m.
ā
indecl.
rajas.
ac.s.n.
narā daṃsiṣṭhāv atraye śubhrā siṣāsataṃ dhiyaḥ / (3.1) Par.?
athā hi vāṃ divo narā puna stomo na viśase // (3.2) Par.?
cite tad vāṃ surādhasā rātiḥ sumatir aśvinā / (4.1) Par.?
ā yan naḥ sadane pṛthau samane parṣatho narā // (4.2) Par.?
yuvam bhujyuṃ samudra ā rajasaḥ pāra īṅkhitam / (5.1) Par.?
yātam acchā patatribhir nāsatyā sātaye kṛtam // (5.2) Par.?
ā vāṃ sumnaiḥ śaṃyū iva maṃhiṣṭhā viśvavedasā / (6.1) Par.?
sam asme bhūṣataṃ narotsaṃ na pipyuṣīr iṣaḥ // (6.2) Par.?
Duration=0.025421857833862 secs.