Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9928
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
araṇyāny araṇyāny asau yā preva naśyasi / (1.1) Par.?
kathā grāmaṃ na pṛcchasi na tvā bhīr iva vindatīm // (1.2) Par.?
vṛṣāravāya vadate yad upāvati ciccikaḥ / (2.1) Par.?
āghāṭibhir iva dhāvayann araṇyānir mahīyate // (2.2) Par.?
uta gāva ivādanty uta veśmeva dṛśyate / (3.1) Par.?
uto araṇyāniḥ sāyaṃ śakaṭīr iva sarjati // (3.2) Par.?
gām aṅgaiṣa ā hvayati dārv aṅgaiṣo apāvadhīt / (4.1) Par.?
vasann araṇyānyāṃ sāyam akrukṣad iti manyate // (4.2) Par.?
na vā araṇyānir hanty anyaś cen nābhigacchati / (5.1) Par.?
svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate // (5.2) Par.?
āñjanagandhiṃ surabhim bahvannām akṛṣīvalām / (6.1) Par.?
prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam // (6.2) Par.?
Duration=0.018517017364502 secs.