Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9936
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īṅkhayantīr apasyuva indraṃ jātam upāsate / (1.1) Par.?
bhejānāsaḥ suvīryam // (1.2) Par.?
tvam indra balād adhi sahaso jāta ojasaḥ / (2.1) Par.?
tvaṃ vṛṣan vṛṣed asi // (2.2) Par.?
tvam indrāsi vṛtrahā vy antarikṣam atiraḥ / (3.1) Par.?
ud dyām astabhnā ojasā // (3.2) Par.?
tvam indra sajoṣasam arkam bibharṣi bāhvoḥ / (4.1) Par.?
vajraṃ śiśāna ojasā // (4.2) Par.?
tvam indrābhibhūr asi viśvā jātāny ojasā / (5.1) Par.?
sa viśvā bhuva ābhavaḥ // (5.2) Par.?
Duration=0.090785980224609 secs.