Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām / (1.1) Par.?
ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema // (1.2) Par.?
indrasyeva rātim ājohuvānāḥ svastaye nāvam ivā ruhema / (2.1) Par.?
urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāma // (2.2) Par.?
sadyaś cid yaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpas tatāna / (3.1) Par.?
sadyas
indecl.
cit
indecl.
yad
n.s.m.
śavas
i.s.n.
pañcan
ac.p.f.
kṛṣṭi
ac.p.f.
sūrya
n.s.m.
iva
indecl.
jyotis
i.s.n.
∞ ap
ac.p.f.
tan,
3. sg., Perf.
← idam (3.2) [acl]
sahasrasāḥ śatasā asya raṃhir na smā varante yuvatiṃ na śaryām // (3.2) Par.?
sahasra
comp.
∞ 
n.s.f.
śata
comp.
∞ 
n.s.f.
idam
g.s.m.
root
→ tan (3.1) [acl:crel]
raṃhi.
n.s.f.
na
indecl.
sma
indecl.
vṛ
3. pl., Pre. ind.
root
yuvati
ac.s.f.
na
indecl.
śaryā.
ac.s.f.
Duration=0.013216018676758 secs.