Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10503
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ / (1.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (1.2) Par.?
ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ / (2.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (2.2) Par.?
ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ / (3.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (3.2) Par.?
ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ / (4.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (4.2) Par.?
ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ / (5.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (5.2) Par.?
ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ / (6.1) Par.?
te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā // (6.2) Par.?
Duration=0.021770000457764 secs.