Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10547
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate / (1.1) Par.?
viśoviśaḥ praviśivāṃsam īmahe sa no muñcatv aṃhasaḥ // (1.2) Par.?
yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan / (2.1) Par.?
evā devebhyaḥ sumatiṃ na ā vaha sa no muñcatv aṃhasaḥ // (2.2) Par.?
yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe / (3.1) Par.?
rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ // (3.2) Par.?
sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum / (4.1) Par.?
havyavāhaṃ havāmahe sa no muñcatv aṃhasaḥ // (4.2) Par.?
yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ / (5.1) Par.?
yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ // (5.2) Par.?
yad
i.s.m.
∞ agni
i.s.m.
paṇi
ac.p.m.
indra
n.s.m.
ji,
3. sg., Perf.
tad
n.s.m.
mad
ac.p.a.
muc
3. sg., Pre. imp.
root
aṃhas.
ab.s.n.
yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan / (6.1) Par.?
yena devāḥ svar ābharant sa no muñcatv aṃhasaḥ // (6.2) Par.?
yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam / (7.1) Par.?
staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ // (7.2) Par.?
Duration=0.029010057449341 secs.