Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun, Vāta, Vāyu, wind

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10551
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ / (1.1) Par.?
yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ // (1.2) Par.?
yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe / (2.1) Par.?
yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ // (2.2) Par.?
tava vrate ni viśante janāsas tvayy udite prerate citrabhāno / (3.1) Par.?
yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ // (3.2) Par.?
apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam / (4.1) Par.?
saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ // (4.2) Par.?
rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam / (5.1) Par.?
ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ // (5.2) Par.?
pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ / (6.1) Par.?
arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ // (6.2) Par.?
upa śreṣṭhā na āśiṣo devayor dhāmann asthiran / (7.1) Par.?
staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ // (7.2) Par.?
Duration=0.025327920913696 secs.