Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10653
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām / (1.1) Par.?
namo vīrtsāyā asamṛddhaye namo astv arātaye // (1.2) Par.?
yam arāte purodhatse puruṣaṃ parirāpiṇam / (2.1) Par.?
namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama // (2.2) Par.?
pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām / (3.1) Par.?
arātim anupremo vayaṃ namo astv arātaye // (3.2) Par.?
sarasvatīm anumatiṃ bhagaṃ yanto havāmahe / (4.1) Par.?
vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu // (4.2) Par.?
yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā / (5.1) Par.?
śraddhā tam adya vindatu dattā somena babhruṇā // (5.2) Par.?
mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni / (6.1) Par.?
sarve no adya ditsanto 'rātiṃ prati haryata // (6.2) Par.?
paro 'pehy asamṛddhe vi te hetiṃ nayāmasi / (7.1) Par.?
veda tvāhaṃ nimīvantīṃ nitudantīm arāte // (7.2) Par.?
uta nagnā bobhuvatī svapnayā sacase janam / (8.1) Par.?
arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca // (8.2) Par.?
yā mahatī mahonmānā viśvā āśā vyānaśe / (9.1) Par.?
tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ // (9.2) Par.?
hiraṇyavarṇā subhagā hiraṇyakaśipur mahī / (10.1) Par.?
tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ // (10.2) Par.?
Duration=0.031763792037964 secs.