Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nirṛti, against death, Nirṛti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11442
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyās ta āsani ghore juhomy eṣāṃ baddhānām avasarjanāya kam / (1.1) Par.?
bhūmir iti tvābhipramanvate janā nirṛtir iti tvāhaṃ pari veda sarvataḥ // (1.2) Par.?
bhūte haviṣmatī bhavaiṣa te bhāgo yo asmāsu / (2.1) Par.?
muñcemān amūn enasaḥ svāhā // (2.2) Par.?
evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān / (3.1) Par.?
yamo mahyaṃ punar it tvāṃ dadāti tasmai yamāya namo astu mṛtyave // (3.2) Par.?
ayasmaye drupade bedhiṣa ihābhihito mṛtyubhir ye sahasram / (4.1) Par.?
yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam // (4.2) Par.?
Duration=0.029258012771606 secs.