Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etaṃ sadhasthāḥ pari vo dadāmi yaṃ śevadhim āvahāj jātavedaḥ / (1.1) Par.?
anvāgantā yajamānaḥ svasti taṃ sma jānīta parame vyoman // (1.2) Par.?
jānīta smainaṃ parame vyoman devāḥ sadhasthā vida lokam atra / (2.1) Par.?
anvāgantā yajamānaḥ svastīṣṭāpūrtaṃ sma kṛṇutāvir asmai // (2.2) Par.?
devāḥ pitaraḥ pitaro devāḥ / (3.1) Par.?
yo asmi so asmi // (3.2) Par.?
sa pacāmi sa dadāmi / (4.1) Par.?
sa yaje sa dattān mā yūṣam // (4.2) Par.?
nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu / (5.1) Par.?
viddhi pūrtasya no rājant sa deva sumanā bhava // (5.2) Par.?
Duration=0.038486003875732 secs.