Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dhātṛ, for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11538
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhātā dadhātu no rayim īśāno jagataspatiḥ / (1.1) Par.?
sa naḥ pūrṇena yacchatu // (1.2) Par.?
dhātā dadhātu dāśuṣe prācīṃ jīvātum akṣitām / (2.1) Par.?
vayam devasya dhīmahi sumatiṃ viśvarādhasaḥ // (2.2) Par.?
dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe / (3.1) Par.?
tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ // (3.2) Par.?
dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ / (4.1) Par.?
tvaṣṭā viṣṇuḥ prajayā saṃrarāṇo yajamānāya draviṇaṃ dadhātu // (4.2) Par.?
Duration=0.015923023223877 secs.